Top Guidelines Of bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

ಧ್ಯಾಯೇನ್ನೀಲಾದ್ರಿಕಾಂತಂ ಶಶಿಶಕಲಧರಂ ಮುಂಡಮಾಲಂ ಮಹೇಶಂ

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।



 

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

Your browser isn’t supported any more. Update bhairav kavach it to have the greatest YouTube experience and our most up-to-date functions. Learn more

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page